Declension table of ?bhānupaṇḍita

Deva

MasculineSingularDualPlural
Nominativebhānupaṇḍitaḥ bhānupaṇḍitau bhānupaṇḍitāḥ
Vocativebhānupaṇḍita bhānupaṇḍitau bhānupaṇḍitāḥ
Accusativebhānupaṇḍitam bhānupaṇḍitau bhānupaṇḍitān
Instrumentalbhānupaṇḍitena bhānupaṇḍitābhyām bhānupaṇḍitaiḥ bhānupaṇḍitebhiḥ
Dativebhānupaṇḍitāya bhānupaṇḍitābhyām bhānupaṇḍitebhyaḥ
Ablativebhānupaṇḍitāt bhānupaṇḍitābhyām bhānupaṇḍitebhyaḥ
Genitivebhānupaṇḍitasya bhānupaṇḍitayoḥ bhānupaṇḍitānām
Locativebhānupaṇḍite bhānupaṇḍitayoḥ bhānupaṇḍiteṣu

Compound bhānupaṇḍita -

Adverb -bhānupaṇḍitam -bhānupaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria