Declension table of ?bhānunātha

Deva

MasculineSingularDualPlural
Nominativebhānunāthaḥ bhānunāthau bhānunāthāḥ
Vocativebhānunātha bhānunāthau bhānunāthāḥ
Accusativebhānunātham bhānunāthau bhānunāthān
Instrumentalbhānunāthena bhānunāthābhyām bhānunāthaiḥ bhānunāthebhiḥ
Dativebhānunāthāya bhānunāthābhyām bhānunāthebhyaḥ
Ablativebhānunāthāt bhānunāthābhyām bhānunāthebhyaḥ
Genitivebhānunāthasya bhānunāthayoḥ bhānunāthānām
Locativebhānunāthe bhānunāthayoḥ bhānunātheṣu

Compound bhānunātha -

Adverb -bhānunātham -bhānunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria