Declension table of ?bhānudeva

Deva

MasculineSingularDualPlural
Nominativebhānudevaḥ bhānudevau bhānudevāḥ
Vocativebhānudeva bhānudevau bhānudevāḥ
Accusativebhānudevam bhānudevau bhānudevān
Instrumentalbhānudevena bhānudevābhyām bhānudevaiḥ bhānudevebhiḥ
Dativebhānudevāya bhānudevābhyām bhānudevebhyaḥ
Ablativebhānudevāt bhānudevābhyām bhānudevebhyaḥ
Genitivebhānudevasya bhānudevayoḥ bhānudevānām
Locativebhānudeve bhānudevayoḥ bhānudeveṣu

Compound bhānudeva -

Adverb -bhānudevam -bhānudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria