Declension table of ?bhānucandragaṇi

Deva

MasculineSingularDualPlural
Nominativebhānucandragaṇiḥ bhānucandragaṇī bhānucandragaṇayaḥ
Vocativebhānucandragaṇe bhānucandragaṇī bhānucandragaṇayaḥ
Accusativebhānucandragaṇim bhānucandragaṇī bhānucandragaṇīn
Instrumentalbhānucandragaṇinā bhānucandragaṇibhyām bhānucandragaṇibhiḥ
Dativebhānucandragaṇaye bhānucandragaṇibhyām bhānucandragaṇibhyaḥ
Ablativebhānucandragaṇeḥ bhānucandragaṇibhyām bhānucandragaṇibhyaḥ
Genitivebhānucandragaṇeḥ bhānucandragaṇyoḥ bhānucandragaṇīnām
Locativebhānucandragaṇau bhānucandragaṇyoḥ bhānucandragaṇiṣu

Compound bhānucandragaṇi -

Adverb -bhānucandragaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria