Declension table of ?bhānuṣeṇa

Deva

MasculineSingularDualPlural
Nominativebhānuṣeṇaḥ bhānuṣeṇau bhānuṣeṇāḥ
Vocativebhānuṣeṇa bhānuṣeṇau bhānuṣeṇāḥ
Accusativebhānuṣeṇam bhānuṣeṇau bhānuṣeṇān
Instrumentalbhānuṣeṇena bhānuṣeṇābhyām bhānuṣeṇaiḥ bhānuṣeṇebhiḥ
Dativebhānuṣeṇāya bhānuṣeṇābhyām bhānuṣeṇebhyaḥ
Ablativebhānuṣeṇāt bhānuṣeṇābhyām bhānuṣeṇebhyaḥ
Genitivebhānuṣeṇasya bhānuṣeṇayoḥ bhānuṣeṇānām
Locativebhānuṣeṇe bhānuṣeṇayoḥ bhānuṣeṇeṣu

Compound bhānuṣeṇa -

Adverb -bhānuṣeṇam -bhānuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria