Declension table of ?bhānda

Deva

NeuterSingularDualPlural
Nominativebhāndam bhānde bhāndāni
Vocativebhānda bhānde bhāndāni
Accusativebhāndam bhānde bhāndāni
Instrumentalbhāndena bhāndābhyām bhāndaiḥ
Dativebhāndāya bhāndābhyām bhāndebhyaḥ
Ablativebhāndāt bhāndābhyām bhāndebhyaḥ
Genitivebhāndasya bhāndayoḥ bhāndānām
Locativebhānde bhāndayoḥ bhāndeṣu

Compound bhānda -

Adverb -bhāndam -bhāndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria