Declension table of ?bhānava

Deva

NeuterSingularDualPlural
Nominativebhānavam bhānave bhānavāni
Vocativebhānava bhānave bhānavāni
Accusativebhānavam bhānave bhānavāni
Instrumentalbhānavena bhānavābhyām bhānavaiḥ
Dativebhānavāya bhānavābhyām bhānavebhyaḥ
Ablativebhānavāt bhānavābhyām bhānavebhyaḥ
Genitivebhānavasya bhānavayoḥ bhānavānām
Locativebhānave bhānavayoḥ bhānaveṣu

Compound bhānava -

Adverb -bhānavam -bhānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria