Declension table of ?bhāmaka

Deva

MasculineSingularDualPlural
Nominativebhāmakaḥ bhāmakau bhāmakāḥ
Vocativebhāmaka bhāmakau bhāmakāḥ
Accusativebhāmakam bhāmakau bhāmakān
Instrumentalbhāmakena bhāmakābhyām bhāmakaiḥ bhāmakebhiḥ
Dativebhāmakāya bhāmakābhyām bhāmakebhyaḥ
Ablativebhāmakāt bhāmakābhyām bhāmakebhyaḥ
Genitivebhāmakasya bhāmakayoḥ bhāmakānām
Locativebhāmake bhāmakayoḥ bhāmakeṣu

Compound bhāmaka -

Adverb -bhāmakam -bhāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria