Declension table of ?bhālūka

Deva

MasculineSingularDualPlural
Nominativebhālūkaḥ bhālūkau bhālūkāḥ
Vocativebhālūka bhālūkau bhālūkāḥ
Accusativebhālūkam bhālūkau bhālūkān
Instrumentalbhālūkena bhālūkābhyām bhālūkaiḥ bhālūkebhiḥ
Dativebhālūkāya bhālūkābhyām bhālūkebhyaḥ
Ablativebhālūkāt bhālūkābhyām bhālūkebhyaḥ
Genitivebhālūkasya bhālūkayoḥ bhālūkānām
Locativebhālūke bhālūkayoḥ bhālūkeṣu

Compound bhālūka -

Adverb -bhālūkam -bhālūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria