Declension table of ?bhāllapāleya

Deva

NeuterSingularDualPlural
Nominativebhāllapāleyam bhāllapāleye bhāllapāleyāni
Vocativebhāllapāleya bhāllapāleye bhāllapāleyāni
Accusativebhāllapāleyam bhāllapāleye bhāllapāleyāni
Instrumentalbhāllapāleyena bhāllapāleyābhyām bhāllapāleyaiḥ
Dativebhāllapāleyāya bhāllapāleyābhyām bhāllapāleyebhyaḥ
Ablativebhāllapāleyāt bhāllapāleyābhyām bhāllapāleyebhyaḥ
Genitivebhāllapāleyasya bhāllapāleyayoḥ bhāllapāleyānām
Locativebhāllapāleye bhāllapāleyayoḥ bhāllapāleyeṣu

Compound bhāllapāleya -

Adverb -bhāllapāleyam -bhāllapāleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria