Declension table of ?bhāllakīya

Deva

MasculineSingularDualPlural
Nominativebhāllakīyaḥ bhāllakīyau bhāllakīyāḥ
Vocativebhāllakīya bhāllakīyau bhāllakīyāḥ
Accusativebhāllakīyam bhāllakīyau bhāllakīyān
Instrumentalbhāllakīyena bhāllakīyābhyām bhāllakīyaiḥ bhāllakīyebhiḥ
Dativebhāllakīyāya bhāllakīyābhyām bhāllakīyebhyaḥ
Ablativebhāllakīyāt bhāllakīyābhyām bhāllakīyebhyaḥ
Genitivebhāllakīyasya bhāllakīyayoḥ bhāllakīyānām
Locativebhāllakīye bhāllakīyayoḥ bhāllakīyeṣu

Compound bhāllakīya -

Adverb -bhāllakīyam -bhāllakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria