Declension table of ?bhālayānandācārya

Deva

MasculineSingularDualPlural
Nominativebhālayānandācāryaḥ bhālayānandācāryau bhālayānandācāryāḥ
Vocativebhālayānandācārya bhālayānandācāryau bhālayānandācāryāḥ
Accusativebhālayānandācāryam bhālayānandācāryau bhālayānandācāryān
Instrumentalbhālayānandācāryeṇa bhālayānandācāryābhyām bhālayānandācāryaiḥ bhālayānandācāryebhiḥ
Dativebhālayānandācāryāya bhālayānandācāryābhyām bhālayānandācāryebhyaḥ
Ablativebhālayānandācāryāt bhālayānandācāryābhyām bhālayānandācāryebhyaḥ
Genitivebhālayānandācāryasya bhālayānandācāryayoḥ bhālayānandācāryāṇām
Locativebhālayānandācārye bhālayānandācāryayoḥ bhālayānandācāryeṣu

Compound bhālayānandācārya -

Adverb -bhālayānandācāryam -bhālayānandācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria