Declension table of ?bhālandanaka

Deva

NeuterSingularDualPlural
Nominativebhālandanakam bhālandanake bhālandanakāni
Vocativebhālandanaka bhālandanake bhālandanakāni
Accusativebhālandanakam bhālandanake bhālandanakāni
Instrumentalbhālandanakena bhālandanakābhyām bhālandanakaiḥ
Dativebhālandanakāya bhālandanakābhyām bhālandanakebhyaḥ
Ablativebhālandanakāt bhālandanakābhyām bhālandanakebhyaḥ
Genitivebhālandanakasya bhālandanakayoḥ bhālandanakānām
Locativebhālandanake bhālandanakayoḥ bhālandanakeṣu

Compound bhālandanaka -

Adverb -bhālandanakam -bhālandanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria