Declension table of ?bhālandanaka

Deva

MasculineSingularDualPlural
Nominativebhālandanakaḥ bhālandanakau bhālandanakāḥ
Vocativebhālandanaka bhālandanakau bhālandanakāḥ
Accusativebhālandanakam bhālandanakau bhālandanakān
Instrumentalbhālandanakena bhālandanakābhyām bhālandanakaiḥ bhālandanakebhiḥ
Dativebhālandanakāya bhālandanakābhyām bhālandanakebhyaḥ
Ablativebhālandanakāt bhālandanakābhyām bhālandanakebhyaḥ
Genitivebhālandanakasya bhālandanakayoḥ bhālandanakānām
Locativebhālandanake bhālandanakayoḥ bhālandanakeṣu

Compound bhālandanaka -

Adverb -bhālandanakam -bhālandanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria