Declension table of ?bhālacandrācārya

Deva

MasculineSingularDualPlural
Nominativebhālacandrācāryaḥ bhālacandrācāryau bhālacandrācāryāḥ
Vocativebhālacandrācārya bhālacandrācāryau bhālacandrācāryāḥ
Accusativebhālacandrācāryam bhālacandrācāryau bhālacandrācāryān
Instrumentalbhālacandrācāryeṇa bhālacandrācāryābhyām bhālacandrācāryaiḥ bhālacandrācāryebhiḥ
Dativebhālacandrācāryāya bhālacandrācāryābhyām bhālacandrācāryebhyaḥ
Ablativebhālacandrācāryāt bhālacandrācāryābhyām bhālacandrācāryebhyaḥ
Genitivebhālacandrācāryasya bhālacandrācāryayoḥ bhālacandrācāryāṇām
Locativebhālacandrācārye bhālacandrācāryayoḥ bhālacandrācāryeṣu

Compound bhālacandrācārya -

Adverb -bhālacandrācāryam -bhālacandrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria