Declension table of ?bhālāṅka

Deva

NeuterSingularDualPlural
Nominativebhālāṅkam bhālāṅke bhālāṅkāni
Vocativebhālāṅka bhālāṅke bhālāṅkāni
Accusativebhālāṅkam bhālāṅke bhālāṅkāni
Instrumentalbhālāṅkena bhālāṅkābhyām bhālāṅkaiḥ
Dativebhālāṅkāya bhālāṅkābhyām bhālāṅkebhyaḥ
Ablativebhālāṅkāt bhālāṅkābhyām bhālāṅkebhyaḥ
Genitivebhālāṅkasya bhālāṅkayoḥ bhālāṅkānām
Locativebhālāṅke bhālāṅkayoḥ bhālāṅkeṣu

Compound bhālāṅka -

Adverb -bhālāṅkam -bhālāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria