Declension table of ?bhālāṅka

Deva

MasculineSingularDualPlural
Nominativebhālāṅkaḥ bhālāṅkau bhālāṅkāḥ
Vocativebhālāṅka bhālāṅkau bhālāṅkāḥ
Accusativebhālāṅkam bhālāṅkau bhālāṅkān
Instrumentalbhālāṅkena bhālāṅkābhyām bhālāṅkaiḥ bhālāṅkebhiḥ
Dativebhālāṅkāya bhālāṅkābhyām bhālāṅkebhyaḥ
Ablativebhālāṅkāt bhālāṅkābhyām bhālāṅkebhyaḥ
Genitivebhālāṅkasya bhālāṅkayoḥ bhālāṅkānām
Locativebhālāṅke bhālāṅkayoḥ bhālāṅkeṣu

Compound bhālāṅka -

Adverb -bhālāṅkam -bhālāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria