Declension table of ?bhākta

Deva

NeuterSingularDualPlural
Nominativebhāktam bhākte bhāktāni
Vocativebhākta bhākte bhāktāni
Accusativebhāktam bhākte bhāktāni
Instrumentalbhāktena bhāktābhyām bhāktaiḥ
Dativebhāktāya bhāktābhyām bhāktebhyaḥ
Ablativebhāktāt bhāktābhyām bhāktebhyaḥ
Genitivebhāktasya bhāktayoḥ bhāktānām
Locativebhākte bhāktayoḥ bhākteṣu

Compound bhākta -

Adverb -bhāktam -bhāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria