Declension table of ?bhākta

Deva

MasculineSingularDualPlural
Nominativebhāktaḥ bhāktau bhāktāḥ
Vocativebhākta bhāktau bhāktāḥ
Accusativebhāktam bhāktau bhāktān
Instrumentalbhāktena bhāktābhyām bhāktaiḥ bhāktebhiḥ
Dativebhāktāya bhāktābhyām bhāktebhyaḥ
Ablativebhāktāt bhāktābhyām bhāktebhyaḥ
Genitivebhāktasya bhāktayoḥ bhāktānām
Locativebhākte bhāktayoḥ bhākteṣu

Compound bhākta -

Adverb -bhāktam -bhāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria