Declension table of ?bhājanībhūta

Deva

MasculineSingularDualPlural
Nominativebhājanībhūtaḥ bhājanībhūtau bhājanībhūtāḥ
Vocativebhājanībhūta bhājanībhūtau bhājanībhūtāḥ
Accusativebhājanībhūtam bhājanībhūtau bhājanībhūtān
Instrumentalbhājanībhūtena bhājanībhūtābhyām bhājanībhūtaiḥ bhājanībhūtebhiḥ
Dativebhājanībhūtāya bhājanībhūtābhyām bhājanībhūtebhyaḥ
Ablativebhājanībhūtāt bhājanībhūtābhyām bhājanībhūtebhyaḥ
Genitivebhājanībhūtasya bhājanībhūtayoḥ bhājanībhūtānām
Locativebhājanībhūte bhājanībhūtayoḥ bhājanībhūteṣu

Compound bhājanībhūta -

Adverb -bhājanībhūtam -bhājanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria