Declension table of ?bhāgyavattā

Deva

FeminineSingularDualPlural
Nominativebhāgyavattā bhāgyavatte bhāgyavattāḥ
Vocativebhāgyavatte bhāgyavatte bhāgyavattāḥ
Accusativebhāgyavattām bhāgyavatte bhāgyavattāḥ
Instrumentalbhāgyavattayā bhāgyavattābhyām bhāgyavattābhiḥ
Dativebhāgyavattāyai bhāgyavattābhyām bhāgyavattābhyaḥ
Ablativebhāgyavattāyāḥ bhāgyavattābhyām bhāgyavattābhyaḥ
Genitivebhāgyavattāyāḥ bhāgyavattayoḥ bhāgyavattānām
Locativebhāgyavattāyām bhāgyavattayoḥ bhāgyavattāsu

Adverb -bhāgyavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria