Declension table of ?bhāgyapañca

Deva

MasculineSingularDualPlural
Nominativebhāgyapañcaḥ bhāgyapañcau bhāgyapañcāḥ
Vocativebhāgyapañca bhāgyapañcau bhāgyapañcāḥ
Accusativebhāgyapañcam bhāgyapañcau bhāgyapañcān
Instrumentalbhāgyapañcena bhāgyapañcābhyām bhāgyapañcaiḥ bhāgyapañcebhiḥ
Dativebhāgyapañcāya bhāgyapañcābhyām bhāgyapañcebhyaḥ
Ablativebhāgyapañcāt bhāgyapañcābhyām bhāgyapañcebhyaḥ
Genitivebhāgyapañcasya bhāgyapañcayoḥ bhāgyapañcānām
Locativebhāgyapañce bhāgyapañcayoḥ bhāgyapañceṣu

Compound bhāgyapañca -

Adverb -bhāgyapañcam -bhāgyapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria