Declension table of ?bhāgyāyattā

Deva

FeminineSingularDualPlural
Nominativebhāgyāyattā bhāgyāyatte bhāgyāyattāḥ
Vocativebhāgyāyatte bhāgyāyatte bhāgyāyattāḥ
Accusativebhāgyāyattām bhāgyāyatte bhāgyāyattāḥ
Instrumentalbhāgyāyattayā bhāgyāyattābhyām bhāgyāyattābhiḥ
Dativebhāgyāyattāyai bhāgyāyattābhyām bhāgyāyattābhyaḥ
Ablativebhāgyāyattāyāḥ bhāgyāyattābhyām bhāgyāyattābhyaḥ
Genitivebhāgyāyattāyāḥ bhāgyāyattayoḥ bhāgyāyattānām
Locativebhāgyāyattāyām bhāgyāyattayoḥ bhāgyāyattāsu

Adverb -bhāgyāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria