Declension table of ?bhāgineyaka

Deva

MasculineSingularDualPlural
Nominativebhāgineyakaḥ bhāgineyakau bhāgineyakāḥ
Vocativebhāgineyaka bhāgineyakau bhāgineyakāḥ
Accusativebhāgineyakam bhāgineyakau bhāgineyakān
Instrumentalbhāgineyakena bhāgineyakābhyām bhāgineyakaiḥ bhāgineyakebhiḥ
Dativebhāgineyakāya bhāgineyakābhyām bhāgineyakebhyaḥ
Ablativebhāgineyakāt bhāgineyakābhyām bhāgineyakebhyaḥ
Genitivebhāgineyakasya bhāgineyakayoḥ bhāgineyakānām
Locativebhāgineyake bhāgineyakayoḥ bhāgineyakeṣu

Compound bhāgineyaka -

Adverb -bhāgineyakam -bhāgineyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria