Declension table of ?bhāgīrathīprārthana

Deva

NeuterSingularDualPlural
Nominativebhāgīrathīprārthanam bhāgīrathīprārthane bhāgīrathīprārthanāni
Vocativebhāgīrathīprārthana bhāgīrathīprārthane bhāgīrathīprārthanāni
Accusativebhāgīrathīprārthanam bhāgīrathīprārthane bhāgīrathīprārthanāni
Instrumentalbhāgīrathīprārthanena bhāgīrathīprārthanābhyām bhāgīrathīprārthanaiḥ
Dativebhāgīrathīprārthanāya bhāgīrathīprārthanābhyām bhāgīrathīprārthanebhyaḥ
Ablativebhāgīrathīprārthanāt bhāgīrathīprārthanābhyām bhāgīrathīprārthanebhyaḥ
Genitivebhāgīrathīprārthanasya bhāgīrathīprārthanayoḥ bhāgīrathīprārthanānām
Locativebhāgīrathīprārthane bhāgīrathīprārthanayoḥ bhāgīrathīprārthaneṣu

Compound bhāgīrathīprārthana -

Adverb -bhāgīrathīprārthanam -bhāgīrathīprārthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria