Declension table of ?bhāgīrathīnātha

Deva

MasculineSingularDualPlural
Nominativebhāgīrathīnāthaḥ bhāgīrathīnāthau bhāgīrathīnāthāḥ
Vocativebhāgīrathīnātha bhāgīrathīnāthau bhāgīrathīnāthāḥ
Accusativebhāgīrathīnātham bhāgīrathīnāthau bhāgīrathīnāthān
Instrumentalbhāgīrathīnāthena bhāgīrathīnāthābhyām bhāgīrathīnāthaiḥ bhāgīrathīnāthebhiḥ
Dativebhāgīrathīnāthāya bhāgīrathīnāthābhyām bhāgīrathīnāthebhyaḥ
Ablativebhāgīrathīnāthāt bhāgīrathīnāthābhyām bhāgīrathīnāthebhyaḥ
Genitivebhāgīrathīnāthasya bhāgīrathīnāthayoḥ bhāgīrathīnāthānām
Locativebhāgīrathīnāthe bhāgīrathīnāthayoḥ bhāgīrathīnātheṣu

Compound bhāgīrathīnātha -

Adverb -bhāgīrathīnātham -bhāgīrathīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria