Declension table of ?bhāgīrathatīrtha

Deva

NeuterSingularDualPlural
Nominativebhāgīrathatīrtham bhāgīrathatīrthe bhāgīrathatīrthāni
Vocativebhāgīrathatīrtha bhāgīrathatīrthe bhāgīrathatīrthāni
Accusativebhāgīrathatīrtham bhāgīrathatīrthe bhāgīrathatīrthāni
Instrumentalbhāgīrathatīrthena bhāgīrathatīrthābhyām bhāgīrathatīrthaiḥ
Dativebhāgīrathatīrthāya bhāgīrathatīrthābhyām bhāgīrathatīrthebhyaḥ
Ablativebhāgīrathatīrthāt bhāgīrathatīrthābhyām bhāgīrathatīrthebhyaḥ
Genitivebhāgīrathatīrthasya bhāgīrathatīrthayoḥ bhāgīrathatīrthānām
Locativebhāgīrathatīrthe bhāgīrathatīrthayoḥ bhāgīrathatīrtheṣu

Compound bhāgīrathatīrtha -

Adverb -bhāgīrathatīrtham -bhāgīrathatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria