Declension table of ?bhāgīrathatīrtha

Deva

MasculineSingularDualPlural
Nominativebhāgīrathatīrthaḥ bhāgīrathatīrthau bhāgīrathatīrthāḥ
Vocativebhāgīrathatīrtha bhāgīrathatīrthau bhāgīrathatīrthāḥ
Accusativebhāgīrathatīrtham bhāgīrathatīrthau bhāgīrathatīrthān
Instrumentalbhāgīrathatīrthena bhāgīrathatīrthābhyām bhāgīrathatīrthaiḥ bhāgīrathatīrthebhiḥ
Dativebhāgīrathatīrthāya bhāgīrathatīrthābhyām bhāgīrathatīrthebhyaḥ
Ablativebhāgīrathatīrthāt bhāgīrathatīrthābhyām bhāgīrathatīrthebhyaḥ
Genitivebhāgīrathatīrthasya bhāgīrathatīrthayoḥ bhāgīrathatīrthānām
Locativebhāgīrathatīrthe bhāgīrathatīrthayoḥ bhāgīrathatīrtheṣu

Compound bhāgīrathatīrtha -

Adverb -bhāgīrathatīrtham -bhāgīrathatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria