Declension table of ?bhāgavittikīya

Deva

MasculineSingularDualPlural
Nominativebhāgavittikīyaḥ bhāgavittikīyau bhāgavittikīyāḥ
Vocativebhāgavittikīya bhāgavittikīyau bhāgavittikīyāḥ
Accusativebhāgavittikīyam bhāgavittikīyau bhāgavittikīyān
Instrumentalbhāgavittikīyena bhāgavittikīyābhyām bhāgavittikīyaiḥ bhāgavittikīyebhiḥ
Dativebhāgavittikīyāya bhāgavittikīyābhyām bhāgavittikīyebhyaḥ
Ablativebhāgavittikīyāt bhāgavittikīyābhyām bhāgavittikīyebhyaḥ
Genitivebhāgavittikīyasya bhāgavittikīyayoḥ bhāgavittikīyānām
Locativebhāgavittikīye bhāgavittikīyayoḥ bhāgavittikīyeṣu

Compound bhāgavittikīya -

Adverb -bhāgavittikīyam -bhāgavittikīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria