Declension table of ?bhāgavatasandarbha

Deva

MasculineSingularDualPlural
Nominativebhāgavatasandarbhaḥ bhāgavatasandarbhau bhāgavatasandarbhāḥ
Vocativebhāgavatasandarbha bhāgavatasandarbhau bhāgavatasandarbhāḥ
Accusativebhāgavatasandarbham bhāgavatasandarbhau bhāgavatasandarbhān
Instrumentalbhāgavatasandarbheṇa bhāgavatasandarbhābhyām bhāgavatasandarbhaiḥ bhāgavatasandarbhebhiḥ
Dativebhāgavatasandarbhāya bhāgavatasandarbhābhyām bhāgavatasandarbhebhyaḥ
Ablativebhāgavatasandarbhāt bhāgavatasandarbhābhyām bhāgavatasandarbhebhyaḥ
Genitivebhāgavatasandarbhasya bhāgavatasandarbhayoḥ bhāgavatasandarbhāṇām
Locativebhāgavatasandarbhe bhāgavatasandarbhayoḥ bhāgavatasandarbheṣu

Compound bhāgavatasandarbha -

Adverb -bhāgavatasandarbham -bhāgavatasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria