Declension table of ?bhāgavatapurāṇasūcikā

Deva

FeminineSingularDualPlural
Nominativebhāgavatapurāṇasūcikā bhāgavatapurāṇasūcike bhāgavatapurāṇasūcikāḥ
Vocativebhāgavatapurāṇasūcike bhāgavatapurāṇasūcike bhāgavatapurāṇasūcikāḥ
Accusativebhāgavatapurāṇasūcikām bhāgavatapurāṇasūcike bhāgavatapurāṇasūcikāḥ
Instrumentalbhāgavatapurāṇasūcikayā bhāgavatapurāṇasūcikābhyām bhāgavatapurāṇasūcikābhiḥ
Dativebhāgavatapurāṇasūcikāyai bhāgavatapurāṇasūcikābhyām bhāgavatapurāṇasūcikābhyaḥ
Ablativebhāgavatapurāṇasūcikāyāḥ bhāgavatapurāṇasūcikābhyām bhāgavatapurāṇasūcikābhyaḥ
Genitivebhāgavatapurāṇasūcikāyāḥ bhāgavatapurāṇasūcikayoḥ bhāgavatapurāṇasūcikānām
Locativebhāgavatapurāṇasūcikāyām bhāgavatapurāṇasūcikayoḥ bhāgavatapurāṇasūcikāsu

Adverb -bhāgavatapurāṇasūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria