Declension table of ?bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalī

Deva

FeminineSingularDualPlural
Nominativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalī bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyau bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyaḥ
Vocativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvali bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyau bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyaḥ
Accusativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalīm bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyau bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalīḥ
Instrumentalbhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyā bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhyām bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhiḥ
Dativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyai bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhyām bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhyaḥ
Ablativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyāḥ bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhyām bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalībhyaḥ
Genitivebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyāḥ bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyoḥ bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalīnām
Locativebhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyām bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalyoḥ bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalīṣu

Compound bhāgavatapurāṇaprasaṅgadṛṣṭāntāvali - bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalī -

Adverb -bhāgavatapurāṇaprasaṅgadṛṣṭāntāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria