Declension table of ?bhāgavatāmṛta

Deva

NeuterSingularDualPlural
Nominativebhāgavatāmṛtam bhāgavatāmṛte bhāgavatāmṛtāni
Vocativebhāgavatāmṛta bhāgavatāmṛte bhāgavatāmṛtāni
Accusativebhāgavatāmṛtam bhāgavatāmṛte bhāgavatāmṛtāni
Instrumentalbhāgavatāmṛtena bhāgavatāmṛtābhyām bhāgavatāmṛtaiḥ
Dativebhāgavatāmṛtāya bhāgavatāmṛtābhyām bhāgavatāmṛtebhyaḥ
Ablativebhāgavatāmṛtāt bhāgavatāmṛtābhyām bhāgavatāmṛtebhyaḥ
Genitivebhāgavatāmṛtasya bhāgavatāmṛtayoḥ bhāgavatāmṛtānām
Locativebhāgavatāmṛte bhāgavatāmṛtayoḥ bhāgavatāmṛteṣu

Compound bhāgavatāmṛta -

Adverb -bhāgavatāmṛtam -bhāgavatāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria