Declension table of ?bhāgavatāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebhāgavatāṣṭakam bhāgavatāṣṭake bhāgavatāṣṭakāni
Vocativebhāgavatāṣṭaka bhāgavatāṣṭake bhāgavatāṣṭakāni
Accusativebhāgavatāṣṭakam bhāgavatāṣṭake bhāgavatāṣṭakāni
Instrumentalbhāgavatāṣṭakena bhāgavatāṣṭakābhyām bhāgavatāṣṭakaiḥ
Dativebhāgavatāṣṭakāya bhāgavatāṣṭakābhyām bhāgavatāṣṭakebhyaḥ
Ablativebhāgavatāṣṭakāt bhāgavatāṣṭakābhyām bhāgavatāṣṭakebhyaḥ
Genitivebhāgavatāṣṭakasya bhāgavatāṣṭakayoḥ bhāgavatāṣṭakānām
Locativebhāgavatāṣṭake bhāgavatāṣṭakayoḥ bhāgavatāṣṭakeṣu

Compound bhāgavatāṣṭaka -

Adverb -bhāgavatāṣṭakam -bhāgavatāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria