Declension table of ?bhāgajāticatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativebhāgajāticatuṣṭayam bhāgajāticatuṣṭaye bhāgajāticatuṣṭayāni
Vocativebhāgajāticatuṣṭaya bhāgajāticatuṣṭaye bhāgajāticatuṣṭayāni
Accusativebhāgajāticatuṣṭayam bhāgajāticatuṣṭaye bhāgajāticatuṣṭayāni
Instrumentalbhāgajāticatuṣṭayena bhāgajāticatuṣṭayābhyām bhāgajāticatuṣṭayaiḥ
Dativebhāgajāticatuṣṭayāya bhāgajāticatuṣṭayābhyām bhāgajāticatuṣṭayebhyaḥ
Ablativebhāgajāticatuṣṭayāt bhāgajāticatuṣṭayābhyām bhāgajāticatuṣṭayebhyaḥ
Genitivebhāgajāticatuṣṭayasya bhāgajāticatuṣṭayayoḥ bhāgajāticatuṣṭayānām
Locativebhāgajāticatuṣṭaye bhāgajāticatuṣṭayayoḥ bhāgajāticatuṣṭayeṣu

Compound bhāgajāticatuṣṭaya -

Adverb -bhāgajāticatuṣṭayam -bhāgajāticatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria