Declension table of ?bhāgajāti

Deva

FeminineSingularDualPlural
Nominativebhāgajātiḥ bhāgajātī bhāgajātayaḥ
Vocativebhāgajāte bhāgajātī bhāgajātayaḥ
Accusativebhāgajātim bhāgajātī bhāgajātīḥ
Instrumentalbhāgajātyā bhāgajātibhyām bhāgajātibhiḥ
Dativebhāgajātyai bhāgajātaye bhāgajātibhyām bhāgajātibhyaḥ
Ablativebhāgajātyāḥ bhāgajāteḥ bhāgajātibhyām bhāgajātibhyaḥ
Genitivebhāgajātyāḥ bhāgajāteḥ bhāgajātyoḥ bhāgajātīnām
Locativebhāgajātyām bhāgajātau bhāgajātyoḥ bhāgajātiṣu

Compound bhāgajāti -

Adverb -bhāgajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria