Declension table of ?bhāgahārin

Deva

NeuterSingularDualPlural
Nominativebhāgahāri bhāgahāriṇī bhāgahārīṇi
Vocativebhāgahārin bhāgahāri bhāgahāriṇī bhāgahārīṇi
Accusativebhāgahāri bhāgahāriṇī bhāgahārīṇi
Instrumentalbhāgahāriṇā bhāgahāribhyām bhāgahāribhiḥ
Dativebhāgahāriṇe bhāgahāribhyām bhāgahāribhyaḥ
Ablativebhāgahāriṇaḥ bhāgahāribhyām bhāgahāribhyaḥ
Genitivebhāgahāriṇaḥ bhāgahāriṇoḥ bhāgahāriṇām
Locativebhāgahāriṇi bhāgahāriṇoḥ bhāgahāriṣu

Compound bhāgahāri -

Adverb -bhāgahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria