Declension table of ?bhāgabhuj

Deva

MasculineSingularDualPlural
Nominativebhāgabhuk bhāgabhujau bhāgabhujaḥ
Vocativebhāgabhuk bhāgabhujau bhāgabhujaḥ
Accusativebhāgabhujam bhāgabhujau bhāgabhujaḥ
Instrumentalbhāgabhujā bhāgabhugbhyām bhāgabhugbhiḥ
Dativebhāgabhuje bhāgabhugbhyām bhāgabhugbhyaḥ
Ablativebhāgabhujaḥ bhāgabhugbhyām bhāgabhugbhyaḥ
Genitivebhāgabhujaḥ bhāgabhujoḥ bhāgabhujām
Locativebhāgabhuji bhāgabhujoḥ bhāgabhukṣu

Compound bhāgabhuk -

Adverb -bhāgabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria