Declension table of ?bhādravarmaṇa

Deva

MasculineSingularDualPlural
Nominativebhādravarmaṇaḥ bhādravarmaṇau bhādravarmaṇāḥ
Vocativebhādravarmaṇa bhādravarmaṇau bhādravarmaṇāḥ
Accusativebhādravarmaṇam bhādravarmaṇau bhādravarmaṇān
Instrumentalbhādravarmaṇena bhādravarmaṇābhyām bhādravarmaṇaiḥ bhādravarmaṇebhiḥ
Dativebhādravarmaṇāya bhādravarmaṇābhyām bhādravarmaṇebhyaḥ
Ablativebhādravarmaṇāt bhādravarmaṇābhyām bhādravarmaṇebhyaḥ
Genitivebhādravarmaṇasya bhādravarmaṇayoḥ bhādravarmaṇānām
Locativebhādravarmaṇe bhādravarmaṇayoḥ bhādravarmaṇeṣu

Compound bhādravarmaṇa -

Adverb -bhādravarmaṇam -bhādravarmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria