Declension table of ?bhādradārava

Deva

NeuterSingularDualPlural
Nominativebhādradāravam bhādradārave bhādradāravāṇi
Vocativebhādradārava bhādradārave bhādradāravāṇi
Accusativebhādradāravam bhādradārave bhādradāravāṇi
Instrumentalbhādradāraveṇa bhādradāravābhyām bhādradāravaiḥ
Dativebhādradāravāya bhādradāravābhyām bhādradāravebhyaḥ
Ablativebhādradāravāt bhādradāravābhyām bhādradāravebhyaḥ
Genitivebhādradāravasya bhādradāravayoḥ bhādradāravāṇām
Locativebhādradārave bhādradāravayoḥ bhādradāraveṣu

Compound bhādradārava -

Adverb -bhādradāravam -bhādradāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria