Declension table of ?bhāṭa

Deva

MasculineSingularDualPlural
Nominativebhāṭaḥ bhāṭau bhāṭāḥ
Vocativebhāṭa bhāṭau bhāṭāḥ
Accusativebhāṭam bhāṭau bhāṭān
Instrumentalbhāṭena bhāṭābhyām bhāṭaiḥ bhāṭebhiḥ
Dativebhāṭāya bhāṭābhyām bhāṭebhyaḥ
Ablativebhāṭāt bhāṭābhyām bhāṭebhyaḥ
Genitivebhāṭasya bhāṭayoḥ bhāṭānām
Locativebhāṭe bhāṭayoḥ bhāṭeṣu

Compound bhāṭa -

Adverb -bhāṭam -bhāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria