Declension table of ?bhāṭṭatantra

Deva

NeuterSingularDualPlural
Nominativebhāṭṭatantram bhāṭṭatantre bhāṭṭatantrāṇi
Vocativebhāṭṭatantra bhāṭṭatantre bhāṭṭatantrāṇi
Accusativebhāṭṭatantram bhāṭṭatantre bhāṭṭatantrāṇi
Instrumentalbhāṭṭatantreṇa bhāṭṭatantrābhyām bhāṭṭatantraiḥ
Dativebhāṭṭatantrāya bhāṭṭatantrābhyām bhāṭṭatantrebhyaḥ
Ablativebhāṭṭatantrāt bhāṭṭatantrābhyām bhāṭṭatantrebhyaḥ
Genitivebhāṭṭatantrasya bhāṭṭatantrayoḥ bhāṭṭatantrāṇām
Locativebhāṭṭatantre bhāṭṭatantrayoḥ bhāṭṭatantreṣu

Compound bhāṭṭatantra -

Adverb -bhāṭṭatantram -bhāṭṭatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria