Declension table of ?bhāṭṭasāra

Deva

MasculineSingularDualPlural
Nominativebhāṭṭasāraḥ bhāṭṭasārau bhāṭṭasārāḥ
Vocativebhāṭṭasāra bhāṭṭasārau bhāṭṭasārāḥ
Accusativebhāṭṭasāram bhāṭṭasārau bhāṭṭasārān
Instrumentalbhāṭṭasāreṇa bhāṭṭasārābhyām bhāṭṭasāraiḥ bhāṭṭasārebhiḥ
Dativebhāṭṭasārāya bhāṭṭasārābhyām bhāṭṭasārebhyaḥ
Ablativebhāṭṭasārāt bhāṭṭasārābhyām bhāṭṭasārebhyaḥ
Genitivebhāṭṭasārasya bhāṭṭasārayoḥ bhāṭṭasārāṇām
Locativebhāṭṭasāre bhāṭṭasārayoḥ bhāṭṭasāreṣu

Compound bhāṭṭasāra -

Adverb -bhāṭṭasāram -bhāṭṭasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria