Declension table of ?bhāṭṭanayoddyota

Deva

MasculineSingularDualPlural
Nominativebhāṭṭanayoddyotaḥ bhāṭṭanayoddyotau bhāṭṭanayoddyotāḥ
Vocativebhāṭṭanayoddyota bhāṭṭanayoddyotau bhāṭṭanayoddyotāḥ
Accusativebhāṭṭanayoddyotam bhāṭṭanayoddyotau bhāṭṭanayoddyotān
Instrumentalbhāṭṭanayoddyotena bhāṭṭanayoddyotābhyām bhāṭṭanayoddyotaiḥ bhāṭṭanayoddyotebhiḥ
Dativebhāṭṭanayoddyotāya bhāṭṭanayoddyotābhyām bhāṭṭanayoddyotebhyaḥ
Ablativebhāṭṭanayoddyotāt bhāṭṭanayoddyotābhyām bhāṭṭanayoddyotebhyaḥ
Genitivebhāṭṭanayoddyotasya bhāṭṭanayoddyotayoḥ bhāṭṭanayoddyotānām
Locativebhāṭṭanayoddyote bhāṭṭanayoddyotayoḥ bhāṭṭanayoddyoteṣu

Compound bhāṭṭanayoddyota -

Adverb -bhāṭṭanayoddyotam -bhāṭṭanayoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria