Declension table of ?bhāṭṭacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebhāṭṭacintāmaṇiḥ bhāṭṭacintāmaṇī bhāṭṭacintāmaṇayaḥ
Vocativebhāṭṭacintāmaṇe bhāṭṭacintāmaṇī bhāṭṭacintāmaṇayaḥ
Accusativebhāṭṭacintāmaṇim bhāṭṭacintāmaṇī bhāṭṭacintāmaṇīn
Instrumentalbhāṭṭacintāmaṇinā bhāṭṭacintāmaṇibhyām bhāṭṭacintāmaṇibhiḥ
Dativebhāṭṭacintāmaṇaye bhāṭṭacintāmaṇibhyām bhāṭṭacintāmaṇibhyaḥ
Ablativebhāṭṭacintāmaṇeḥ bhāṭṭacintāmaṇibhyām bhāṭṭacintāmaṇibhyaḥ
Genitivebhāṭṭacintāmaṇeḥ bhāṭṭacintāmaṇyoḥ bhāṭṭacintāmaṇīnām
Locativebhāṭṭacintāmaṇau bhāṭṭacintāmaṇyoḥ bhāṭṭacintāmaṇiṣu

Compound bhāṭṭacintāmaṇi -

Adverb -bhāṭṭacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria