Declension table of ?bhāṣyapratyaya

Deva

MasculineSingularDualPlural
Nominativebhāṣyapratyayaḥ bhāṣyapratyayau bhāṣyapratyayāḥ
Vocativebhāṣyapratyaya bhāṣyapratyayau bhāṣyapratyayāḥ
Accusativebhāṣyapratyayam bhāṣyapratyayau bhāṣyapratyayān
Instrumentalbhāṣyapratyayena bhāṣyapratyayābhyām bhāṣyapratyayaiḥ bhāṣyapratyayebhiḥ
Dativebhāṣyapratyayāya bhāṣyapratyayābhyām bhāṣyapratyayebhyaḥ
Ablativebhāṣyapratyayāt bhāṣyapratyayābhyām bhāṣyapratyayebhyaḥ
Genitivebhāṣyapratyayasya bhāṣyapratyayayoḥ bhāṣyapratyayānām
Locativebhāṣyapratyaye bhāṣyapratyayayoḥ bhāṣyapratyayeṣu

Compound bhāṣyapratyaya -

Adverb -bhāṣyapratyayam -bhāṣyapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria