Declension table of ?bhāṣyapradīpavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebhāṣyapradīpavivaraṇam bhāṣyapradīpavivaraṇe bhāṣyapradīpavivaraṇāni
Vocativebhāṣyapradīpavivaraṇa bhāṣyapradīpavivaraṇe bhāṣyapradīpavivaraṇāni
Accusativebhāṣyapradīpavivaraṇam bhāṣyapradīpavivaraṇe bhāṣyapradīpavivaraṇāni
Instrumentalbhāṣyapradīpavivaraṇena bhāṣyapradīpavivaraṇābhyām bhāṣyapradīpavivaraṇaiḥ
Dativebhāṣyapradīpavivaraṇāya bhāṣyapradīpavivaraṇābhyām bhāṣyapradīpavivaraṇebhyaḥ
Ablativebhāṣyapradīpavivaraṇāt bhāṣyapradīpavivaraṇābhyām bhāṣyapradīpavivaraṇebhyaḥ
Genitivebhāṣyapradīpavivaraṇasya bhāṣyapradīpavivaraṇayoḥ bhāṣyapradīpavivaraṇānām
Locativebhāṣyapradīpavivaraṇe bhāṣyapradīpavivaraṇayoḥ bhāṣyapradīpavivaraṇeṣu

Compound bhāṣyapradīpavivaraṇa -

Adverb -bhāṣyapradīpavivaraṇam -bhāṣyapradīpavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria