Declension table of ?bhāṣyadīpikā

Deva

FeminineSingularDualPlural
Nominativebhāṣyadīpikā bhāṣyadīpike bhāṣyadīpikāḥ
Vocativebhāṣyadīpike bhāṣyadīpike bhāṣyadīpikāḥ
Accusativebhāṣyadīpikām bhāṣyadīpike bhāṣyadīpikāḥ
Instrumentalbhāṣyadīpikayā bhāṣyadīpikābhyām bhāṣyadīpikābhiḥ
Dativebhāṣyadīpikāyai bhāṣyadīpikābhyām bhāṣyadīpikābhyaḥ
Ablativebhāṣyadīpikāyāḥ bhāṣyadīpikābhyām bhāṣyadīpikābhyaḥ
Genitivebhāṣyadīpikāyāḥ bhāṣyadīpikayoḥ bhāṣyadīpikānām
Locativebhāṣyadīpikāyām bhāṣyadīpikayoḥ bhāṣyadīpikāsu

Adverb -bhāṣyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria