Declension table of ?bhāṣyabhānuprabhā

Deva

FeminineSingularDualPlural
Nominativebhāṣyabhānuprabhā bhāṣyabhānuprabhe bhāṣyabhānuprabhāḥ
Vocativebhāṣyabhānuprabhe bhāṣyabhānuprabhe bhāṣyabhānuprabhāḥ
Accusativebhāṣyabhānuprabhām bhāṣyabhānuprabhe bhāṣyabhānuprabhāḥ
Instrumentalbhāṣyabhānuprabhayā bhāṣyabhānuprabhābhyām bhāṣyabhānuprabhābhiḥ
Dativebhāṣyabhānuprabhāyai bhāṣyabhānuprabhābhyām bhāṣyabhānuprabhābhyaḥ
Ablativebhāṣyabhānuprabhāyāḥ bhāṣyabhānuprabhābhyām bhāṣyabhānuprabhābhyaḥ
Genitivebhāṣyabhānuprabhāyāḥ bhāṣyabhānuprabhayoḥ bhāṣyabhānuprabhāṇām
Locativebhāṣyabhānuprabhāyām bhāṣyabhānuprabhayoḥ bhāṣyabhānuprabhāsu

Adverb -bhāṣyabhānuprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria