Declension table of ?bhāṣipakṣin

Deva

MasculineSingularDualPlural
Nominativebhāṣipakṣī bhāṣipakṣiṇau bhāṣipakṣiṇaḥ
Vocativebhāṣipakṣin bhāṣipakṣiṇau bhāṣipakṣiṇaḥ
Accusativebhāṣipakṣiṇam bhāṣipakṣiṇau bhāṣipakṣiṇaḥ
Instrumentalbhāṣipakṣiṇā bhāṣipakṣibhyām bhāṣipakṣibhiḥ
Dativebhāṣipakṣiṇe bhāṣipakṣibhyām bhāṣipakṣibhyaḥ
Ablativebhāṣipakṣiṇaḥ bhāṣipakṣibhyām bhāṣipakṣibhyaḥ
Genitivebhāṣipakṣiṇaḥ bhāṣipakṣiṇoḥ bhāṣipakṣiṇām
Locativebhāṣipakṣiṇi bhāṣipakṣiṇoḥ bhāṣipakṣiṣu

Compound bhāṣipakṣi -

Adverb -bhāṣipakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria